Declension table of ?aṇantī

Deva

FeminineSingularDualPlural
Nominativeaṇantī aṇantyau aṇantyaḥ
Vocativeaṇanti aṇantyau aṇantyaḥ
Accusativeaṇantīm aṇantyau aṇantīḥ
Instrumentalaṇantyā aṇantībhyām aṇantībhiḥ
Dativeaṇantyai aṇantībhyām aṇantībhyaḥ
Ablativeaṇantyāḥ aṇantībhyām aṇantībhyaḥ
Genitiveaṇantyāḥ aṇantyoḥ aṇantīnām
Locativeaṇantyām aṇantyoḥ aṇantīṣu

Compound aṇanti - aṇantī -

Adverb -aṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria