तिङन्तावली अपरोक्ष

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअपरोक्षयति अपरोक्षयतः अपरोक्षयन्ति
मध्यमअपरोक्षयसि अपरोक्षयथः अपरोक्षयथ
उत्तमअपरोक्षयामि अपरोक्षयावः अपरोक्षयामः


कर्मणिएकद्विबहु
प्रथमअपरोक्ष्यते अपरोक्ष्येते अपरोक्ष्यन्ते
मध्यमअपरोक्ष्यसे अपरोक्ष्येथे अपरोक्ष्यध्वे
उत्तमअपरोक्ष्ये अपरोक्ष्यावहे अपरोक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआपरोक्षयत् आपरोक्षयताम् आपरोक्षयन्
मध्यमआपरोक्षयः आपरोक्षयतम् आपरोक्षयत
उत्तमआपरोक्षयम् आपरोक्षयाव आपरोक्षयाम


कर्मणिएकद्विबहु
प्रथमआपरोक्ष्यत आपरोक्ष्येताम् आपरोक्ष्यन्त
मध्यमआपरोक्ष्यथाः आपरोक्ष्येथाम् आपरोक्ष्यध्वम्
उत्तमआपरोक्ष्ये आपरोक्ष्यावहि आपरोक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअपरोक्षयेत् अपरोक्षयेताम् अपरोक्षयेयुः
मध्यमअपरोक्षयेः अपरोक्षयेतम् अपरोक्षयेत
उत्तमअपरोक्षयेयम् अपरोक्षयेव अपरोक्षयेम


कर्मणिएकद्विबहु
प्रथमअपरोक्ष्येत अपरोक्ष्येयाताम् अपरोक्ष्येरन्
मध्यमअपरोक्ष्येथाः अपरोक्ष्येयाथाम् अपरोक्ष्येध्वम्
उत्तमअपरोक्ष्येय अपरोक्ष्येवहि अपरोक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअपरोक्षयतु अपरोक्षयताम् अपरोक्षयन्तु
मध्यमअपरोक्षय अपरोक्षयतम् अपरोक्षयत
उत्तमअपरोक्षयाणि अपरोक्षयाव अपरोक्षयाम


कर्मणिएकद्विबहु
प्रथमअपरोक्ष्यताम् अपरोक्ष्येताम् अपरोक्ष्यन्ताम्
मध्यमअपरोक्ष्यस्व अपरोक्ष्येथाम् अपरोक्ष्यध्वम्
उत्तमअपरोक्ष्यै अपरोक्ष्यावहै अपरोक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअपरोक्षयिष्यति अपरोक्षयिष्यतः अपरोक्षयिष्यन्ति
मध्यमअपरोक्षयिष्यसि अपरोक्षयिष्यथः अपरोक्षयिष्यथ
उत्तमअपरोक्षयिष्यामि अपरोक्षयिष्यावः अपरोक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअपरोक्षयिष्यते अपरोक्षयिष्येते अपरोक्षयिष्यन्ते
मध्यमअपरोक्षयिष्यसे अपरोक्षयिष्येथे अपरोक्षयिष्यध्वे
उत्तमअपरोक्षयिष्ये अपरोक्षयिष्यावहे अपरोक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअपरोक्षयिता अपरोक्षयितारौ अपरोक्षयितारः
मध्यमअपरोक्षयितासि अपरोक्षयितास्थः अपरोक्षयितास्थ
उत्तमअपरोक्षयितास्मि अपरोक्षयितास्वः अपरोक्षयितास्मः

कृदन्त

क्त
अपरोक्षित m. n. अपरोक्षिता f.

क्तवतु
अपरोक्षितवत् m. n. अपरोक्षितवती f.

शतृ
अपरोक्षयत् m. n. अपरोक्षयन्ती f.

शानच् कर्मणि
अपरोक्ष्यमाण m. n. अपरोक्ष्यमाणा f.

लुडादेश पर
अपरोक्षयिष्यत् m. n. अपरोक्षयिष्यन्ती f.

लुडादेश आत्म
अपरोक्षयिष्यमाण m. n. अपरोक्षयिष्यमाणा f.

तव्य
अपरोक्षयितव्य m. n. अपरोक्षयितव्या f.

यत्
अपरोक्ष्य m. n. अपरोक्ष्या f.

अनीयर्
अपरोक्षणीय m. n. अपरोक्षणीया f.

अव्यय

तुमुन्
अपरोक्षयितुम्

क्त्वा
अपरोक्षयित्वा

लिट्
अपरोक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria