The Sanskrit Reader Companion

Show Summary of Solutions

Input: ativṛṣṭir anāvṛṣṭir mūṣikāḥ śalabhāḥ śukāḥ pratyāsannāś ca rājānaḥ ṣaḍ eta ītayaḥ smṛtāḥ

Sentence: अतिवृष्टिः अनावृष्टिः मूषिकाः शलभाः शुकाः प्रत्यासन्नाः च राजानः षट् एत ईतयः स्मृताः
अतिवृष्टिः अनावृष्टिः मूषिकाः शलभाः शुकाः प्रत्यासन्नाः राजानः षट् एते ईतयः स्मृताः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria