The Sanskrit Reader Companion

Show Summary of Solutions

Input: vastūpalakṣaṇaṃ yatra sarvanāma prayujyate dravyam iti ucyate so'rtho bhedyatvena vivakṣitaḥ

Sentence: वस्तूपलक्षणम् यत्र सर्वनाम प्रयुज्यते द्रव्यम् इति उच्यते सोऽर्थः भेद्यत्वेन विवक्षितः
वस्तु उपलक्षणम् यत्र सर्व नाम प्रयुज्यते द्रव्यम् इति उच्यते सः अर्थः भेद्यत्वेन विवक्षितः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria