The Sanskrit Reader Companion

Show Summary of Solutions

Input: nāmnaiva yo nirbhinnārātihṛdayo viracitanārasiṃharūpāḍambaramekavikramākrāntasakalabhuvanatalo vikramatrayāyāsitaṃ ca jahāseva vāsudevam

Sentence: नाम्नैव यः निर्भिन्नारातिहृदयः विरचितनारसिंहरूपाडम्बरमेकविक्रमाक्रान्तसकलभुवनतलः विक्रमत्रयायासितम् च जहासेव वासुदेवम्
नाम्ना एव यः निर्भिन्न अराति हृदयः विरचित नारसिंह रूप आडम्बरम् एक विक्रम आक्रान्त सकल भुवन तलः विक्रम त्रय आयासितम् जहास इव वासुदेवम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria