The Sanskrit Reader Companion

Show Summary of Solutions

Input: bhogā_na bhuktā_vayam eva bhuktāstapaḥ na taptam vayam eva taptāḥ kālaḥ na yātaḥ vayam eva yātāstṛṣṇā_na jīrṇā_vayam eva jīrṇāḥ

Sentence: भोगा न भुक्ता वयम् एव भुक्तास्तपः न तप्तम् वयम् एव तप्ताः कालः न यातः वयम् एव यातास्तृष्णा न जीर्णा वयम् एव जीर्णाः
भोगाः भुक्ताः वयम् एव भुक्ताः तपः तप्तम् वयम् एव तप्ताः कालः यातः वयम् एव याताः तृष्णाः जीर्णाः वयम् एव जीर्णाः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria