Declension table of śyāmalīkṛta

Deva

MasculineSingularDualPlural
Nominativeśyāmalīkṛtaḥ śyāmalīkṛtau śyāmalīkṛtāḥ
Vocativeśyāmalīkṛta śyāmalīkṛtau śyāmalīkṛtāḥ
Accusativeśyāmalīkṛtam śyāmalīkṛtau śyāmalīkṛtān
Instrumentalśyāmalīkṛtena śyāmalīkṛtābhyām śyāmalīkṛtaiḥ śyāmalīkṛtebhiḥ
Dativeśyāmalīkṛtāya śyāmalīkṛtābhyām śyāmalīkṛtebhyaḥ
Ablativeśyāmalīkṛtāt śyāmalīkṛtābhyām śyāmalīkṛtebhyaḥ
Genitiveśyāmalīkṛtasya śyāmalīkṛtayoḥ śyāmalīkṛtānām
Locativeśyāmalīkṛte śyāmalīkṛtayoḥ śyāmalīkṛteṣu

Compound śyāmalīkṛta -

Adverb -śyāmalīkṛtam -śyāmalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria