Declension table of śvajana

Deva

MasculineSingularDualPlural
Nominativeśvajanaḥ śvajanau śvajanāḥ
Vocativeśvajana śvajanau śvajanāḥ
Accusativeśvajanam śvajanau śvajanān
Instrumentalśvajanena śvajanābhyām śvajanaiḥ śvajanebhiḥ
Dativeśvajanāya śvajanābhyām śvajanebhyaḥ
Ablativeśvajanāt śvajanābhyām śvajanebhyaḥ
Genitiveśvajanasya śvajanayoḥ śvajanānām
Locativeśvajane śvajanayoḥ śvajaneṣu

Compound śvajana -

Adverb -śvajanam -śvajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria