Declension table of śūraṅgamasamādhi

Deva

MasculineSingularDualPlural
Nominativeśūraṅgamasamādhiḥ śūraṅgamasamādhī śūraṅgamasamādhayaḥ
Vocativeśūraṅgamasamādhe śūraṅgamasamādhī śūraṅgamasamādhayaḥ
Accusativeśūraṅgamasamādhim śūraṅgamasamādhī śūraṅgamasamādhīn
Instrumentalśūraṅgamasamādhinā śūraṅgamasamādhibhyām śūraṅgamasamādhibhiḥ
Dativeśūraṅgamasamādhaye śūraṅgamasamādhibhyām śūraṅgamasamādhibhyaḥ
Ablativeśūraṅgamasamādheḥ śūraṅgamasamādhibhyām śūraṅgamasamādhibhyaḥ
Genitiveśūraṅgamasamādheḥ śūraṅgamasamādhyoḥ śūraṅgamasamādhīnām
Locativeśūraṅgamasamādhau śūraṅgamasamādhyoḥ śūraṅgamasamādhiṣu

Compound śūraṅgamasamādhi -

Adverb -śūraṅgamasamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria