Declension table of śūnyatāśūnyatā

Deva

FeminineSingularDualPlural
Nominativeśūnyatāśūnyatā śūnyatāśūnyate śūnyatāśūnyatāḥ
Vocativeśūnyatāśūnyate śūnyatāśūnyate śūnyatāśūnyatāḥ
Accusativeśūnyatāśūnyatām śūnyatāśūnyate śūnyatāśūnyatāḥ
Instrumentalśūnyatāśūnyatayā śūnyatāśūnyatābhyām śūnyatāśūnyatābhiḥ
Dativeśūnyatāśūnyatāyai śūnyatāśūnyatābhyām śūnyatāśūnyatābhyaḥ
Ablativeśūnyatāśūnyatāyāḥ śūnyatāśūnyatābhyām śūnyatāśūnyatābhyaḥ
Genitiveśūnyatāśūnyatāyāḥ śūnyatāśūnyatayoḥ śūnyatāśūnyatānām
Locativeśūnyatāśūnyatāyām śūnyatāśūnyatayoḥ śūnyatāśūnyatāsu

Adverb -śūnyatāśūnyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria