Declension table of śuklakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeśuklakṛṣṇaḥ śuklakṛṣṇau śuklakṛṣṇāḥ
Vocativeśuklakṛṣṇa śuklakṛṣṇau śuklakṛṣṇāḥ
Accusativeśuklakṛṣṇam śuklakṛṣṇau śuklakṛṣṇān
Instrumentalśuklakṛṣṇena śuklakṛṣṇābhyām śuklakṛṣṇaiḥ śuklakṛṣṇebhiḥ
Dativeśuklakṛṣṇāya śuklakṛṣṇābhyām śuklakṛṣṇebhyaḥ
Ablativeśuklakṛṣṇāt śuklakṛṣṇābhyām śuklakṛṣṇebhyaḥ
Genitiveśuklakṛṣṇasya śuklakṛṣṇayoḥ śuklakṛṣṇānām
Locativeśuklakṛṣṇe śuklakṛṣṇayoḥ śuklakṛṣṇeṣu

Compound śuklakṛṣṇa -

Adverb -śuklakṛṣṇam -śuklakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria