Declension table of śrīmadbhagavadgītā

Deva

FeminineSingularDualPlural
Nominativeśrīmadbhagavadgītā śrīmadbhagavadgīte śrīmadbhagavadgītāḥ
Vocativeśrīmadbhagavadgīte śrīmadbhagavadgīte śrīmadbhagavadgītāḥ
Accusativeśrīmadbhagavadgītām śrīmadbhagavadgīte śrīmadbhagavadgītāḥ
Instrumentalśrīmadbhagavadgītayā śrīmadbhagavadgītābhyām śrīmadbhagavadgītābhiḥ
Dativeśrīmadbhagavadgītāyai śrīmadbhagavadgītābhyām śrīmadbhagavadgītābhyaḥ
Ablativeśrīmadbhagavadgītāyāḥ śrīmadbhagavadgītābhyām śrīmadbhagavadgītābhyaḥ
Genitiveśrīmadbhagavadgītāyāḥ śrīmadbhagavadgītayoḥ śrīmadbhagavadgītānām
Locativeśrīmadbhagavadgītāyām śrīmadbhagavadgītayoḥ śrīmadbhagavadgītāsu

Adverb -śrīmadbhagavadgītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria