Declension table of śrīdharācārya

Deva

MasculineSingularDualPlural
Nominativeśrīdharācāryaḥ śrīdharācāryau śrīdharācāryāḥ
Vocativeśrīdharācārya śrīdharācāryau śrīdharācāryāḥ
Accusativeśrīdharācāryam śrīdharācāryau śrīdharācāryān
Instrumentalśrīdharācāryeṇa śrīdharācāryābhyām śrīdharācāryaiḥ śrīdharācāryebhiḥ
Dativeśrīdharācāryāya śrīdharācāryābhyām śrīdharācāryebhyaḥ
Ablativeśrīdharācāryāt śrīdharācāryābhyām śrīdharācāryebhyaḥ
Genitiveśrīdharācāryasya śrīdharācāryayoḥ śrīdharācāryāṇām
Locativeśrīdharācārye śrīdharācāryayoḥ śrīdharācāryeṣu

Compound śrīdharācārya -

Adverb -śrīdharācāryam -śrīdharācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria