Declension table of śramasahiṣṇu

Deva

NeuterSingularDualPlural
Nominativeśramasahiṣṇu śramasahiṣṇunī śramasahiṣṇūni
Vocativeśramasahiṣṇu śramasahiṣṇunī śramasahiṣṇūni
Accusativeśramasahiṣṇu śramasahiṣṇunī śramasahiṣṇūni
Instrumentalśramasahiṣṇunā śramasahiṣṇubhyām śramasahiṣṇubhiḥ
Dativeśramasahiṣṇune śramasahiṣṇubhyām śramasahiṣṇubhyaḥ
Ablativeśramasahiṣṇunaḥ śramasahiṣṇubhyām śramasahiṣṇubhyaḥ
Genitiveśramasahiṣṇunaḥ śramasahiṣṇunoḥ śramasahiṣṇūnām
Locativeśramasahiṣṇuni śramasahiṣṇunoḥ śramasahiṣṇuṣu

Compound śramasahiṣṇu -

Adverb -śramasahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria