Declension table of ?śraddadhānavatī

Deva

FeminineSingularDualPlural
Nominativeśraddadhānavatī śraddadhānavatyau śraddadhānavatyaḥ
Vocativeśraddadhānavati śraddadhānavatyau śraddadhānavatyaḥ
Accusativeśraddadhānavatīm śraddadhānavatyau śraddadhānavatīḥ
Instrumentalśraddadhānavatyā śraddadhānavatībhyām śraddadhānavatībhiḥ
Dativeśraddadhānavatyai śraddadhānavatībhyām śraddadhānavatībhyaḥ
Ablativeśraddadhānavatyāḥ śraddadhānavatībhyām śraddadhānavatībhyaḥ
Genitiveśraddadhānavatyāḥ śraddadhānavatyoḥ śraddadhānavatīnām
Locativeśraddadhānavatyām śraddadhānavatyoḥ śraddadhānavatīṣu

Compound śraddadhānavati - śraddadhānavatī -

Adverb -śraddadhānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria