Declension table of ?śokavatī

Deva

FeminineSingularDualPlural
Nominativeśokavatī śokavatyau śokavatyaḥ
Vocativeśokavati śokavatyau śokavatyaḥ
Accusativeśokavatīm śokavatyau śokavatīḥ
Instrumentalśokavatyā śokavatībhyām śokavatībhiḥ
Dativeśokavatyai śokavatībhyām śokavatībhyaḥ
Ablativeśokavatyāḥ śokavatībhyām śokavatībhyaḥ
Genitiveśokavatyāḥ śokavatyoḥ śokavatīnām
Locativeśokavatyām śokavatyoḥ śokavatīṣu

Compound śokavati - śokavatī -

Adverb -śokavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria