Declension table of śivādvayaśāsana

Deva

NeuterSingularDualPlural
Nominativeśivādvayaśāsanam śivādvayaśāsane śivādvayaśāsanāni
Vocativeśivādvayaśāsana śivādvayaśāsane śivādvayaśāsanāni
Accusativeśivādvayaśāsanam śivādvayaśāsane śivādvayaśāsanāni
Instrumentalśivādvayaśāsanena śivādvayaśāsanābhyām śivādvayaśāsanaiḥ
Dativeśivādvayaśāsanāya śivādvayaśāsanābhyām śivādvayaśāsanebhyaḥ
Ablativeśivādvayaśāsanāt śivādvayaśāsanābhyām śivādvayaśāsanebhyaḥ
Genitiveśivādvayaśāsanasya śivādvayaśāsanayoḥ śivādvayaśāsanānām
Locativeśivādvayaśāsane śivādvayaśāsanayoḥ śivādvayaśāsaneṣu

Compound śivādvayaśāsana -

Adverb -śivādvayaśāsanam -śivādvayaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria