Declension table of śivādityamiśra

Deva

MasculineSingularDualPlural
Nominativeśivādityamiśraḥ śivādityamiśrau śivādityamiśrāḥ
Vocativeśivādityamiśra śivādityamiśrau śivādityamiśrāḥ
Accusativeśivādityamiśram śivādityamiśrau śivādityamiśrān
Instrumentalśivādityamiśreṇa śivādityamiśrābhyām śivādityamiśraiḥ śivādityamiśrebhiḥ
Dativeśivādityamiśrāya śivādityamiśrābhyām śivādityamiśrebhyaḥ
Ablativeśivādityamiśrāt śivādityamiśrābhyām śivādityamiśrebhyaḥ
Genitiveśivādityamiśrasya śivādityamiśrayoḥ śivādityamiśrāṇām
Locativeśivādityamiśre śivādityamiśrayoḥ śivādityamiśreṣu

Compound śivādityamiśra -

Adverb -śivādityamiśram -śivādityamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria