Declension table of ?śīrṣāvaśeṣā

Deva

FeminineSingularDualPlural
Nominativeśīrṣāvaśeṣā śīrṣāvaśeṣe śīrṣāvaśeṣāḥ
Vocativeśīrṣāvaśeṣe śīrṣāvaśeṣe śīrṣāvaśeṣāḥ
Accusativeśīrṣāvaśeṣām śīrṣāvaśeṣe śīrṣāvaśeṣāḥ
Instrumentalśīrṣāvaśeṣayā śīrṣāvaśeṣābhyām śīrṣāvaśeṣābhiḥ
Dativeśīrṣāvaśeṣāyai śīrṣāvaśeṣābhyām śīrṣāvaśeṣābhyaḥ
Ablativeśīrṣāvaśeṣāyāḥ śīrṣāvaśeṣābhyām śīrṣāvaśeṣābhyaḥ
Genitiveśīrṣāvaśeṣāyāḥ śīrṣāvaśeṣayoḥ śīrṣāvaśeṣāṇām
Locativeśīrṣāvaśeṣāyām śīrṣāvaśeṣayoḥ śīrṣāvaśeṣāsu

Adverb -śīrṣāvaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria