Declension table of ?śīlaguṇopetā

Deva

FeminineSingularDualPlural
Nominativeśīlaguṇopetā śīlaguṇopete śīlaguṇopetāḥ
Vocativeśīlaguṇopete śīlaguṇopete śīlaguṇopetāḥ
Accusativeśīlaguṇopetām śīlaguṇopete śīlaguṇopetāḥ
Instrumentalśīlaguṇopetayā śīlaguṇopetābhyām śīlaguṇopetābhiḥ
Dativeśīlaguṇopetāyai śīlaguṇopetābhyām śīlaguṇopetābhyaḥ
Ablativeśīlaguṇopetāyāḥ śīlaguṇopetābhyām śīlaguṇopetābhyaḥ
Genitiveśīlaguṇopetāyāḥ śīlaguṇopetayoḥ śīlaguṇopetānām
Locativeśīlaguṇopetāyām śīlaguṇopetayoḥ śīlaguṇopetāsu

Adverb -śīlaguṇopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria