Declension table of śiṅghāṇa

Deva

NeuterSingularDualPlural
Nominativeśiṅghāṇam śiṅghāṇe śiṅghāṇāni
Vocativeśiṅghāṇa śiṅghāṇe śiṅghāṇāni
Accusativeśiṅghāṇam śiṅghāṇe śiṅghāṇāni
Instrumentalśiṅghāṇena śiṅghāṇābhyām śiṅghāṇaiḥ
Dativeśiṅghāṇāya śiṅghāṇābhyām śiṅghāṇebhyaḥ
Ablativeśiṅghāṇāt śiṅghāṇābhyām śiṅghāṇebhyaḥ
Genitiveśiṅghāṇasya śiṅghāṇayoḥ śiṅghāṇānām
Locativeśiṅghāṇe śiṅghāṇayoḥ śiṅghāṇeṣu

Compound śiṅghāṇa -

Adverb -śiṅghāṇam -śiṅghāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria