Declension table of ?śeṣavatī

Deva

FeminineSingularDualPlural
Nominativeśeṣavatī śeṣavatyau śeṣavatyaḥ
Vocativeśeṣavati śeṣavatyau śeṣavatyaḥ
Accusativeśeṣavatīm śeṣavatyau śeṣavatīḥ
Instrumentalśeṣavatyā śeṣavatībhyām śeṣavatībhiḥ
Dativeśeṣavatyai śeṣavatībhyām śeṣavatībhyaḥ
Ablativeśeṣavatyāḥ śeṣavatībhyām śeṣavatībhyaḥ
Genitiveśeṣavatyāḥ śeṣavatyoḥ śeṣavatīnām
Locativeśeṣavatyām śeṣavatyoḥ śeṣavatīṣu

Compound śeṣavati - śeṣavatī -

Adverb -śeṣavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria