Declension table of śaunakīyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśaunakīyasaṃhitā śaunakīyasaṃhite śaunakīyasaṃhitāḥ
Vocativeśaunakīyasaṃhite śaunakīyasaṃhite śaunakīyasaṃhitāḥ
Accusativeśaunakīyasaṃhitām śaunakīyasaṃhite śaunakīyasaṃhitāḥ
Instrumentalśaunakīyasaṃhitayā śaunakīyasaṃhitābhyām śaunakīyasaṃhitābhiḥ
Dativeśaunakīyasaṃhitāyai śaunakīyasaṃhitābhyām śaunakīyasaṃhitābhyaḥ
Ablativeśaunakīyasaṃhitāyāḥ śaunakīyasaṃhitābhyām śaunakīyasaṃhitābhyaḥ
Genitiveśaunakīyasaṃhitāyāḥ śaunakīyasaṃhitayoḥ śaunakīyasaṃhitānām
Locativeśaunakīyasaṃhitāyām śaunakīyasaṃhitayoḥ śaunakīyasaṃhitāsu

Adverb -śaunakīyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria