Declension table of śarabhinna

Deva

NeuterSingularDualPlural
Nominativeśarabhinnam śarabhinne śarabhinnāni
Vocativeśarabhinna śarabhinne śarabhinnāni
Accusativeśarabhinnam śarabhinne śarabhinnāni
Instrumentalśarabhinnena śarabhinnābhyām śarabhinnaiḥ
Dativeśarabhinnāya śarabhinnābhyām śarabhinnebhyaḥ
Ablativeśarabhinnāt śarabhinnābhyām śarabhinnebhyaḥ
Genitiveśarabhinnasya śarabhinnayoḥ śarabhinnānām
Locativeśarabhinne śarabhinnayoḥ śarabhinneṣu

Compound śarabhinna -

Adverb -śarabhinnam -śarabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria