Declension table of śaraṇada

Deva

NeuterSingularDualPlural
Nominativeśaraṇadam śaraṇade śaraṇadāni
Vocativeśaraṇada śaraṇade śaraṇadāni
Accusativeśaraṇadam śaraṇade śaraṇadāni
Instrumentalśaraṇadena śaraṇadābhyām śaraṇadaiḥ
Dativeśaraṇadāya śaraṇadābhyām śaraṇadebhyaḥ
Ablativeśaraṇadāt śaraṇadābhyām śaraṇadebhyaḥ
Genitiveśaraṇadasya śaraṇadayoḥ śaraṇadānām
Locativeśaraṇade śaraṇadayoḥ śaraṇadeṣu

Compound śaraṇada -

Adverb -śaraṇadam -śaraṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria