Declension table of śambhukṛpāmanoharastava

Deva

MasculineSingularDualPlural
Nominativeśambhukṛpāmanoharastavaḥ śambhukṛpāmanoharastavau śambhukṛpāmanoharastavāḥ
Vocativeśambhukṛpāmanoharastava śambhukṛpāmanoharastavau śambhukṛpāmanoharastavāḥ
Accusativeśambhukṛpāmanoharastavam śambhukṛpāmanoharastavau śambhukṛpāmanoharastavān
Instrumentalśambhukṛpāmanoharastavena śambhukṛpāmanoharastavābhyām śambhukṛpāmanoharastavaiḥ śambhukṛpāmanoharastavebhiḥ
Dativeśambhukṛpāmanoharastavāya śambhukṛpāmanoharastavābhyām śambhukṛpāmanoharastavebhyaḥ
Ablativeśambhukṛpāmanoharastavāt śambhukṛpāmanoharastavābhyām śambhukṛpāmanoharastavebhyaḥ
Genitiveśambhukṛpāmanoharastavasya śambhukṛpāmanoharastavayoḥ śambhukṛpāmanoharastavānām
Locativeśambhukṛpāmanoharastave śambhukṛpāmanoharastavayoḥ śambhukṛpāmanoharastaveṣu

Compound śambhukṛpāmanoharastava -

Adverb -śambhukṛpāmanoharastavam -śambhukṛpāmanoharastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria