Declension table of śaiśava

Deva

NeuterSingularDualPlural
Nominativeśaiśavam śaiśave śaiśavāni
Vocativeśaiśava śaiśave śaiśavāni
Accusativeśaiśavam śaiśave śaiśavāni
Instrumentalśaiśavena śaiśavābhyām śaiśavaiḥ
Dativeśaiśavāya śaiśavābhyām śaiśavebhyaḥ
Ablativeśaiśavāt śaiśavābhyām śaiśavebhyaḥ
Genitiveśaiśavasya śaiśavayoḥ śaiśavānām
Locativeśaiśave śaiśavayoḥ śaiśaveṣu

Compound śaiśava -

Adverb -śaiśavam -śaiśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria