Declension table of śaivapurāṇa

Deva

NeuterSingularDualPlural
Nominativeśaivapurāṇam śaivapurāṇe śaivapurāṇāni
Vocativeśaivapurāṇa śaivapurāṇe śaivapurāṇāni
Accusativeśaivapurāṇam śaivapurāṇe śaivapurāṇāni
Instrumentalśaivapurāṇena śaivapurāṇābhyām śaivapurāṇaiḥ
Dativeśaivapurāṇāya śaivapurāṇābhyām śaivapurāṇebhyaḥ
Ablativeśaivapurāṇāt śaivapurāṇābhyām śaivapurāṇebhyaḥ
Genitiveśaivapurāṇasya śaivapurāṇayoḥ śaivapurāṇānām
Locativeśaivapurāṇe śaivapurāṇayoḥ śaivapurāṇeṣu

Compound śaivapurāṇa -

Adverb -śaivapurāṇam -śaivapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria