Declension table of śaivacāpa

Deva

MasculineSingularDualPlural
Nominativeśaivacāpaḥ śaivacāpau śaivacāpāḥ
Vocativeśaivacāpa śaivacāpau śaivacāpāḥ
Accusativeśaivacāpam śaivacāpau śaivacāpān
Instrumentalśaivacāpena śaivacāpābhyām śaivacāpaiḥ śaivacāpebhiḥ
Dativeśaivacāpāya śaivacāpābhyām śaivacāpebhyaḥ
Ablativeśaivacāpāt śaivacāpābhyām śaivacāpebhyaḥ
Genitiveśaivacāpasya śaivacāpayoḥ śaivacāpānām
Locativeśaivacāpe śaivacāpayoḥ śaivacāpeṣu

Compound śaivacāpa -

Adverb -śaivacāpam -śaivacāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria