Declension table of śaṅkhanidhi

Deva

MasculineSingularDualPlural
Nominativeśaṅkhanidhiḥ śaṅkhanidhī śaṅkhanidhayaḥ
Vocativeśaṅkhanidhe śaṅkhanidhī śaṅkhanidhayaḥ
Accusativeśaṅkhanidhim śaṅkhanidhī śaṅkhanidhīn
Instrumentalśaṅkhanidhinā śaṅkhanidhibhyām śaṅkhanidhibhiḥ
Dativeśaṅkhanidhaye śaṅkhanidhibhyām śaṅkhanidhibhyaḥ
Ablativeśaṅkhanidheḥ śaṅkhanidhibhyām śaṅkhanidhibhyaḥ
Genitiveśaṅkhanidheḥ śaṅkhanidhyoḥ śaṅkhanidhīnām
Locativeśaṅkhanidhau śaṅkhanidhyoḥ śaṅkhanidhiṣu

Compound śaṅkhanidhi -

Adverb -śaṅkhanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria