Declension table of śabdaśaktisvābhāvya

Deva

NeuterSingularDualPlural
Nominativeśabdaśaktisvābhāvyam śabdaśaktisvābhāvye śabdaśaktisvābhāvyāni
Vocativeśabdaśaktisvābhāvya śabdaśaktisvābhāvye śabdaśaktisvābhāvyāni
Accusativeśabdaśaktisvābhāvyam śabdaśaktisvābhāvye śabdaśaktisvābhāvyāni
Instrumentalśabdaśaktisvābhāvyena śabdaśaktisvābhāvyābhyām śabdaśaktisvābhāvyaiḥ
Dativeśabdaśaktisvābhāvyāya śabdaśaktisvābhāvyābhyām śabdaśaktisvābhāvyebhyaḥ
Ablativeśabdaśaktisvābhāvyāt śabdaśaktisvābhāvyābhyām śabdaśaktisvābhāvyebhyaḥ
Genitiveśabdaśaktisvābhāvyasya śabdaśaktisvābhāvyayoḥ śabdaśaktisvābhāvyānām
Locativeśabdaśaktisvābhāvye śabdaśaktisvābhāvyayoḥ śabdaśaktisvābhāvyeṣu

Compound śabdaśaktisvābhāvya -

Adverb -śabdaśaktisvābhāvyam -śabdaśaktisvābhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria