Declension table of ?śabdavatī

Deva

FeminineSingularDualPlural
Nominativeśabdavatī śabdavatyau śabdavatyaḥ
Vocativeśabdavati śabdavatyau śabdavatyaḥ
Accusativeśabdavatīm śabdavatyau śabdavatīḥ
Instrumentalśabdavatyā śabdavatībhyām śabdavatībhiḥ
Dativeśabdavatyai śabdavatībhyām śabdavatībhyaḥ
Ablativeśabdavatyāḥ śabdavatībhyām śabdavatībhyaḥ
Genitiveśabdavatyāḥ śabdavatyoḥ śabdavatīnām
Locativeśabdavatyām śabdavatyoḥ śabdavatīṣu

Compound śabdavati - śabdavatī -

Adverb -śabdavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria