Declension table of śabdārthacintā

Deva

FeminineSingularDualPlural
Nominativeśabdārthacintā śabdārthacinte śabdārthacintāḥ
Vocativeśabdārthacinte śabdārthacinte śabdārthacintāḥ
Accusativeśabdārthacintām śabdārthacinte śabdārthacintāḥ
Instrumentalśabdārthacintayā śabdārthacintābhyām śabdārthacintābhiḥ
Dativeśabdārthacintāyai śabdārthacintābhyām śabdārthacintābhyaḥ
Ablativeśabdārthacintāyāḥ śabdārthacintābhyām śabdārthacintābhyaḥ
Genitiveśabdārthacintāyāḥ śabdārthacintayoḥ śabdārthacintānām
Locativeśabdārthacintāyām śabdārthacintayoḥ śabdārthacintāsu

Adverb -śabdārthacintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria