Declension table of śāśvatavāda

Deva

MasculineSingularDualPlural
Nominativeśāśvatavādaḥ śāśvatavādau śāśvatavādāḥ
Vocativeśāśvatavāda śāśvatavādau śāśvatavādāḥ
Accusativeśāśvatavādam śāśvatavādau śāśvatavādān
Instrumentalśāśvatavādena śāśvatavādābhyām śāśvatavādaiḥ śāśvatavādebhiḥ
Dativeśāśvatavādāya śāśvatavādābhyām śāśvatavādebhyaḥ
Ablativeśāśvatavādāt śāśvatavādābhyām śāśvatavādebhyaḥ
Genitiveśāśvatavādasya śāśvatavādayoḥ śāśvatavādānām
Locativeśāśvatavāde śāśvatavādayoḥ śāśvatavādeṣu

Compound śāśvatavāda -

Adverb -śāśvatavādam -śāśvatavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria