Declension table of śāstravihita

Deva

MasculineSingularDualPlural
Nominativeśāstravihitaḥ śāstravihitau śāstravihitāḥ
Vocativeśāstravihita śāstravihitau śāstravihitāḥ
Accusativeśāstravihitam śāstravihitau śāstravihitān
Instrumentalśāstravihitena śāstravihitābhyām śāstravihitaiḥ śāstravihitebhiḥ
Dativeśāstravihitāya śāstravihitābhyām śāstravihitebhyaḥ
Ablativeśāstravihitāt śāstravihitābhyām śāstravihitebhyaḥ
Genitiveśāstravihitasya śāstravihitayoḥ śāstravihitānām
Locativeśāstravihite śāstravihitayoḥ śāstravihiteṣu

Compound śāstravihita -

Adverb -śāstravihitam -śāstravihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria