Declension table of śāraṅga

Deva

MasculineSingularDualPlural
Nominativeśāraṅgaḥ śāraṅgau śāraṅgāḥ
Vocativeśāraṅga śāraṅgau śāraṅgāḥ
Accusativeśāraṅgam śāraṅgau śāraṅgān
Instrumentalśāraṅgeṇa śāraṅgābhyām śāraṅgaiḥ śāraṅgebhiḥ
Dativeśāraṅgāya śāraṅgābhyām śāraṅgebhyaḥ
Ablativeśāraṅgāt śāraṅgābhyām śāraṅgebhyaḥ
Genitiveśāraṅgasya śāraṅgayoḥ śāraṅgāṇām
Locativeśāraṅge śāraṅgayoḥ śāraṅgeṣu

Compound śāraṅga -

Adverb -śāraṅgam -śāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria