Declension table of śāradāsthāna

Deva

NeuterSingularDualPlural
Nominativeśāradāsthānam śāradāsthāne śāradāsthānāni
Vocativeśāradāsthāna śāradāsthāne śāradāsthānāni
Accusativeśāradāsthānam śāradāsthāne śāradāsthānāni
Instrumentalśāradāsthānena śāradāsthānābhyām śāradāsthānaiḥ
Dativeśāradāsthānāya śāradāsthānābhyām śāradāsthānebhyaḥ
Ablativeśāradāsthānāt śāradāsthānābhyām śāradāsthānebhyaḥ
Genitiveśāradāsthānasya śāradāsthānayoḥ śāradāsthānānām
Locativeśāradāsthāne śāradāsthānayoḥ śāradāsthāneṣu

Compound śāradāsthāna -

Adverb -śāradāsthānam -śāradāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria