Declension table of śāntavilāsa

Deva

NeuterSingularDualPlural
Nominativeśāntavilāsam śāntavilāse śāntavilāsāni
Vocativeśāntavilāsa śāntavilāse śāntavilāsāni
Accusativeśāntavilāsam śāntavilāse śāntavilāsāni
Instrumentalśāntavilāsena śāntavilāsābhyām śāntavilāsaiḥ
Dativeśāntavilāsāya śāntavilāsābhyām śāntavilāsebhyaḥ
Ablativeśāntavilāsāt śāntavilāsābhyām śāntavilāsebhyaḥ
Genitiveśāntavilāsasya śāntavilāsayoḥ śāntavilāsānām
Locativeśāntavilāse śāntavilāsayoḥ śāntavilāseṣu

Compound śāntavilāsa -

Adverb -śāntavilāsam -śāntavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria