Declension table of śālikapiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśālikapiṣṭam śālikapiṣṭe śālikapiṣṭāni
Vocativeśālikapiṣṭa śālikapiṣṭe śālikapiṣṭāni
Accusativeśālikapiṣṭam śālikapiṣṭe śālikapiṣṭāni
Instrumentalśālikapiṣṭena śālikapiṣṭābhyām śālikapiṣṭaiḥ
Dativeśālikapiṣṭāya śālikapiṣṭābhyām śālikapiṣṭebhyaḥ
Ablativeśālikapiṣṭāt śālikapiṣṭābhyām śālikapiṣṭebhyaḥ
Genitiveśālikapiṣṭasya śālikapiṣṭayoḥ śālikapiṣṭānām
Locativeśālikapiṣṭe śālikapiṣṭayoḥ śālikapiṣṭeṣu

Compound śālikapiṣṭa -

Adverb -śālikapiṣṭam -śālikapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria