Declension table of śākta

Deva

MasculineSingularDualPlural
Nominativeśāktaḥ śāktau śāktāḥ
Vocativeśākta śāktau śāktāḥ
Accusativeśāktam śāktau śāktān
Instrumentalśāktena śāktābhyām śāktaiḥ śāktebhiḥ
Dativeśāktāya śāktābhyām śāktebhyaḥ
Ablativeśāktāt śāktābhyām śāktebhyaḥ
Genitiveśāktasya śāktayoḥ śāktānām
Locativeśākte śāktayoḥ śākteṣu

Compound śākta -

Adverb -śāktam -śāktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria