Declension table of śāṭi

Deva

FeminineSingularDualPlural
Nominativeśāṭiḥ śāṭī śāṭayaḥ
Vocativeśāṭe śāṭī śāṭayaḥ
Accusativeśāṭim śāṭī śāṭīḥ
Instrumentalśāṭyā śāṭibhyām śāṭibhiḥ
Dativeśāṭyai śāṭaye śāṭibhyām śāṭibhyaḥ
Ablativeśāṭyāḥ śāṭeḥ śāṭibhyām śāṭibhyaḥ
Genitiveśāṭyāḥ śāṭeḥ śāṭyoḥ śāṭīnām
Locativeśāṭyām śāṭau śāṭyoḥ śāṭiṣu

Compound śāṭi -

Adverb -śāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria