Declension table of śāṅkaradarśana

Deva

NeuterSingularDualPlural
Nominativeśāṅkaradarśanam śāṅkaradarśane śāṅkaradarśanāni
Vocativeśāṅkaradarśana śāṅkaradarśane śāṅkaradarśanāni
Accusativeśāṅkaradarśanam śāṅkaradarśane śāṅkaradarśanāni
Instrumentalśāṅkaradarśanena śāṅkaradarśanābhyām śāṅkaradarśanaiḥ
Dativeśāṅkaradarśanāya śāṅkaradarśanābhyām śāṅkaradarśanebhyaḥ
Ablativeśāṅkaradarśanāt śāṅkaradarśanābhyām śāṅkaradarśanebhyaḥ
Genitiveśāṅkaradarśanasya śāṅkaradarśanayoḥ śāṅkaradarśanānām
Locativeśāṅkaradarśane śāṅkaradarśanayoḥ śāṅkaradarśaneṣu

Compound śāṅkaradarśana -

Adverb -śāṅkaradarśanam -śāṅkaradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria