Declension table of śṛṅkhalābandha

Deva

NeuterSingularDualPlural
Nominativeśṛṅkhalābandham śṛṅkhalābandhe śṛṅkhalābandhāni
Vocativeśṛṅkhalābandha śṛṅkhalābandhe śṛṅkhalābandhāni
Accusativeśṛṅkhalābandham śṛṅkhalābandhe śṛṅkhalābandhāni
Instrumentalśṛṅkhalābandhena śṛṅkhalābandhābhyām śṛṅkhalābandhaiḥ
Dativeśṛṅkhalābandhāya śṛṅkhalābandhābhyām śṛṅkhalābandhebhyaḥ
Ablativeśṛṅkhalābandhāt śṛṅkhalābandhābhyām śṛṅkhalābandhebhyaḥ
Genitiveśṛṅkhalābandhasya śṛṅkhalābandhayoḥ śṛṅkhalābandhānām
Locativeśṛṅkhalābandhe śṛṅkhalābandhayoḥ śṛṅkhalābandheṣu

Compound śṛṅkhalābandha -

Adverb -śṛṅkhalābandham -śṛṅkhalābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria