Declension table of śṛṅgī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgī śṛṅgyau śṛṅgyaḥ
Vocativeśṛṅgi śṛṅgyau śṛṅgyaḥ
Accusativeśṛṅgīm śṛṅgyau śṛṅgīḥ
Instrumentalśṛṅgyā śṛṅgībhyām śṛṅgībhiḥ
Dativeśṛṅgyai śṛṅgībhyām śṛṅgībhyaḥ
Ablativeśṛṅgyāḥ śṛṅgībhyām śṛṅgībhyaḥ
Genitiveśṛṅgyāḥ śṛṅgyoḥ śṛṅgīṇām
Locativeśṛṅgyām śṛṅgyoḥ śṛṅgīṣu

Compound śṛṅgi - śṛṅgī -

Adverb -śṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria