Declension table of śṛṅgavera

Deva

MasculineSingularDualPlural
Nominativeśṛṅgaveraḥ śṛṅgaverau śṛṅgaverāḥ
Vocativeśṛṅgavera śṛṅgaverau śṛṅgaverāḥ
Accusativeśṛṅgaveram śṛṅgaverau śṛṅgaverān
Instrumentalśṛṅgavereṇa śṛṅgaverābhyām śṛṅgaveraiḥ śṛṅgaverebhiḥ
Dativeśṛṅgaverāya śṛṅgaverābhyām śṛṅgaverebhyaḥ
Ablativeśṛṅgaverāt śṛṅgaverābhyām śṛṅgaverebhyaḥ
Genitiveśṛṅgaverasya śṛṅgaverayoḥ śṛṅgaverāṇām
Locativeśṛṅgavere śṛṅgaverayoḥ śṛṅgavereṣu

Compound śṛṅgavera -

Adverb -śṛṅgaveram -śṛṅgaverāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria