Declension table of yoginīpīṭha

Deva

NeuterSingularDualPlural
Nominativeyoginīpīṭham yoginīpīṭhe yoginīpīṭhāni
Vocativeyoginīpīṭha yoginīpīṭhe yoginīpīṭhāni
Accusativeyoginīpīṭham yoginīpīṭhe yoginīpīṭhāni
Instrumentalyoginīpīṭhena yoginīpīṭhābhyām yoginīpīṭhaiḥ
Dativeyoginīpīṭhāya yoginīpīṭhābhyām yoginīpīṭhebhyaḥ
Ablativeyoginīpīṭhāt yoginīpīṭhābhyām yoginīpīṭhebhyaḥ
Genitiveyoginīpīṭhasya yoginīpīṭhayoḥ yoginīpīṭhānām
Locativeyoginīpīṭhe yoginīpīṭhayoḥ yoginīpīṭheṣu

Compound yoginīpīṭha -

Adverb -yoginīpīṭham -yoginīpīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria