Declension table of veṇuvananātha

Deva

MasculineSingularDualPlural
Nominativeveṇuvananāthaḥ veṇuvananāthau veṇuvananāthāḥ
Vocativeveṇuvananātha veṇuvananāthau veṇuvananāthāḥ
Accusativeveṇuvananātham veṇuvananāthau veṇuvananāthān
Instrumentalveṇuvananāthena veṇuvananāthābhyām veṇuvananāthaiḥ veṇuvananāthebhiḥ
Dativeveṇuvananāthāya veṇuvananāthābhyām veṇuvananāthebhyaḥ
Ablativeveṇuvananāthāt veṇuvananāthābhyām veṇuvananāthebhyaḥ
Genitiveveṇuvananāthasya veṇuvananāthayoḥ veṇuvananāthānām
Locativeveṇuvananāthe veṇuvananāthayoḥ veṇuvananātheṣu

Compound veṇuvananātha -

Adverb -veṇuvananātham -veṇuvananāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria