Declension table of veṇuvana

Deva

NeuterSingularDualPlural
Nominativeveṇuvanam veṇuvane veṇuvanāni
Vocativeveṇuvana veṇuvane veṇuvanāni
Accusativeveṇuvanam veṇuvane veṇuvanāni
Instrumentalveṇuvanena veṇuvanābhyām veṇuvanaiḥ
Dativeveṇuvanāya veṇuvanābhyām veṇuvanebhyaḥ
Ablativeveṇuvanāt veṇuvanābhyām veṇuvanebhyaḥ
Genitiveveṇuvanasya veṇuvanayoḥ veṇuvanānām
Locativeveṇuvane veṇuvanayoḥ veṇuvaneṣu

Compound veṇuvana -

Adverb -veṇuvanam -veṇuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria