Declension table of vāya

Deva

NeuterSingularDualPlural
Nominativevāyam vāye vāyāni
Vocativevāya vāye vāyāni
Accusativevāyam vāye vāyāni
Instrumentalvāyena vāyābhyām vāyaiḥ
Dativevāyāya vāyābhyām vāyebhyaḥ
Ablativevāyāt vāyābhyām vāyebhyaḥ
Genitivevāyasya vāyayoḥ vāyānām
Locativevāye vāyayoḥ vāyeṣu

Compound vāya -

Adverb -vāyam -vāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria