Declension table of vātāṇḍa

Deva

NeuterSingularDualPlural
Nominativevātāṇḍam vātāṇḍe vātāṇḍāni
Vocativevātāṇḍa vātāṇḍe vātāṇḍāni
Accusativevātāṇḍam vātāṇḍe vātāṇḍāni
Instrumentalvātāṇḍena vātāṇḍābhyām vātāṇḍaiḥ
Dativevātāṇḍāya vātāṇḍābhyām vātāṇḍebhyaḥ
Ablativevātāṇḍāt vātāṇḍābhyām vātāṇḍebhyaḥ
Genitivevātāṇḍasya vātāṇḍayoḥ vātāṇḍānām
Locativevātāṇḍe vātāṇḍayoḥ vātāṇḍeṣu

Compound vātāṇḍa -

Adverb -vātāṇḍam -vātāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria